लिङ्गाष्टकम् Lingashtakam Lyrics In Hindi – S.P. Balasubramaniam

Lingashtakam Lyrics In Hindi is a popular 8 Canto hymn, chanted during the worship of Lord Shiva (Also Knowns As Maheswara, Rudra, Pasupati, etc.) in front of the Shiv Lingam. The Linga is a symbol of Lord Shiva, just like Chakra (Discus Wheel) and Sankha (Conch Shell) are symbols of Lord Vishnu. Shiv Bhajan is sung & composed by S.P. Balasubramaniam. Bhajan is released under the T-Series music label.

Lingashtakam Bhajan Details

Shiv Bhajan:Lingashtakam
Album:Shiva Roopa Darshan
Singer:S.P. Balasubramaniam
Lyricist:Traditional
Music:S.P. Balasubramaniam
Music Label:T-Series

Lingashtakam Lyrics in Hindi

ब्रह्म-मुरारि-सुरार्चित-लिङ्गं निर्मल-भासित-शोभित-लिङ्गम् ।
जन्मज-दुःख-विनाशक-लिङ्गं तत् प्रणमामि सदा-शिव-लिङ्गम् ॥१॥

देव-मुनि-प्रवरार्चित-लिङ्गं काम-दहन करुणाकर-लिङ्गम् ।
रावण-दर्प-विनाशन-लिङ्गं तत् प्रणमामि सदा-शिव-लिङ्गम् ॥२॥

सर्व-सुगन्धि-सुलेपित-लिङ्गं बुद्धि-विवर्धन-कारण-लिङ्गम् ।
सिद्ध-सुरासुर-वन्दित-लिङ्गं तत् प्रणमामि सदा-शिव-लिङ्गम् ॥३॥

कनक-महामणि-भूषित-लिङ्गं फणिपति-वेष्टित-शोभित-लिङ्गम् ।
दक्ष-सुयज्ञ-विनाशन-लिङ्गं तत् प्रणमामि सदा-शिव-लिङ्गम् ॥४॥

कुङ्कुम-चन्दन-लेपित-लिङ्गं पङ्कज-हार-सुशोभित-लिङ्गम् ।
सञ्चित-पाप-विनाशन-लिङ्गं तत् प्रणमामि सदा-शिव-लिङ्गम् ॥५॥

देवगणार्चित-सेवित-लिङ्गं भावैर्भक्तिभिरेव च लिङ्गम् ।
दिनकर-कोटि-प्रभाकर-लिङ्गं तत् प्रणमामि सदा-शिव-लिङ्गम् ॥६॥

अष्ट-दलोपरि-वेष्टित-लिङ्गं सर्व-समुद्भव-कारण-लिङ्गम् ।
अष्ट-दरिद्र-विनाशित-लिङ्गं तत् प्रणमामि सदा-शिव-लिङ्गम् ॥७॥

सुरगुरु-सुरवर-पूजित-लिङ्गं सुरवन-पुष्प-सदार्चित-लिङ्गम् ।
परात्परं परमात्मक-लिङ्गं तत् प्रणमामि सदा-शिव-लिङ्गम् ॥८॥

Written ByTraditional

Music Video Of Lingashtakam

आशा है आपको ऊपर दिए गए Lingashtakam lyrics in Hindi पसंद आए। यदि आपको कोई सुधार मिलता है या कोई टिप्पणी या सुझाव है, तो कृपया नीचे comments में हमें बताएं।

Lingashtakam Lyrics FAQ

Who has sung the ‘Lingashtakam’ stotram?

The bhajan is sung by S.P. Balasubramaniam.

Who has written the lyrics of the ‘Lingashtakam’ song?

The lyrics of the hymn are traditional. It is not very clear who actually wrote it but some believe that it was written by Adi Shankaracharya while some say that it was penned by Sage Agastya.

Who has composed the music of ‘Lingashtakam’ Stotram?

The music of the Bhajan is composed by S.P. Balasubramaniam & he has also sung the song.

What is the benefit of reciting the Lingashtakam Stotram?

Whosoever chants the Lingashtakam (hymn of eight stanzas in the praise of Shivalinga) in front of Shiva or Lingam, will achieve the abode of Lord Shiva and experience His ecstasy.

More Bhajan Songs

शिव चालीसा Shiv Chalisa
शिव तांडव Shiv Tandav
Aigiri Nandini
लक्ष्मी आरती Laxmi Aarti Lyrics
श्री हनुमान चालीसा Hanuman Chalisa Lyrics

You can also watch the Lingashtakam music video on YouTube.

Leave a Reply